Original

कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् ।दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥ ३ ॥

Segmented

कच्चित् प्रमथ्य शिबिरम् हत्वा सोमक-पाण्डवान् दुर्योधनस्य पदवीम् गतौ परमिकाम् रणे

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
प्रमथ्य प्रमथ् pos=vi
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
सोमक सोमक pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
परमिकाम् परमक pos=a,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s