Original

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः ।क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥ २८ ॥

Segmented

तासाम् तु तेन शब्देन समीपे क्षत्रिय-ऋषभाः क्षिप्रम् च समनह्यन्त किम् एतद् इति च अब्रुवन्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
समीपे समीप pos=n,g=n,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
pos=i
समनह्यन्त संनह् pos=v,p=3,n=p,l=lan
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan