Original

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः ।व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ २७ ॥

Segmented

राजानम् निहतम् दृष्ट्वा भृशम् शोक-परायणाः व्याक्रोशन् क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
व्याक्रोशन् व्याक्रुश् pos=v,p=3,n=p,l=lan
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s