Original

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे ।सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥ २६ ॥

Segmented

अपक्रान्ते ततस् तस्मिन् द्रोणपुत्रे महा-रथे सह तै रक्षिभिः सर्वैः प्रणेदुः योषितः तदा

Analysis

Word Lemma Parse
अपक्रान्ते अपक्रम् pos=va,g=m,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
सह सह pos=i
तै तद् pos=n,g=m,c=3,n=p
रक्षिभिः रक्षिन् pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
योषितः योषित् pos=n,g=f,c=1,n=p
तदा तदा pos=i