Original

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः ।रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥ २५ ॥

Segmented

स तस्य भवनाद् राजन् निष्क्रम्य नादय् दिशः रथेन शिबिरम् प्रायात् जिघांसुः द्विषतो बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवनाद् भवन pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निष्क्रम्य निष्क्रम् pos=vi
नादय् नादय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
रथेन रथ pos=n,g=m,c=3,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
द्विषतो द्विष् pos=va,g=m,c=2,n=p,f=part
बली बलिन् pos=a,g=m,c=1,n=s