Original

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् ।अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥ २४ ॥

Segmented

तम् तु तेन अभ्युपायेन गमयित्वा यम-क्षयम् अध्यतिष्ठत् स तेजस्वी रथम् प्राप्य सुदर्शनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्युपायेन अभ्युपाय pos=n,g=m,c=3,n=s
गमयित्वा गमय् pos=vi
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अध्यतिष्ठत् अधिष्ठा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s