Original

ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् ।भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥ २३ ॥

Segmented

ते दृष्ट्वा वर्ष्मवन्तम् तम् अति मानुष-विक्रमम् भूतम् एव व्यवस्यन्तो न स्म प्रव्याहरन् भयात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
वर्ष्मवन्तम् वर्ष्मवत् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अति अति pos=i
मानुष मानुष pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
भूतम् भूत pos=n,g=m,c=2,n=s
एव एव pos=i
व्यवस्यन्तो व्यवसा pos=va,g=m,c=1,n=p,f=part
pos=i
स्म स्म pos=i
प्रव्याहरन् प्रव्याहृ pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s