Original

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् ।मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥ २१ ॥

Segmented

एवम् ब्रुवाणः तम् वीरम् सिंहो मत्तम् इव द्विपम् मर्मसु अभ्यवधीत् क्रुद्धः पादाष्ठीलैः सु दारुणैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अभ्यवधीत् अभिवध् pos=v,p=3,n=s,l=lun
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पादाष्ठीलैः पादाष्ठील pos=n,g=m,c=3,n=p
सु सु pos=i
दारुणैः दारुण pos=a,g=m,c=3,n=p