Original

तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् ।आचार्यघातिनां लोका न सन्ति कुलपांसन ।तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥ २० ॥

Segmented

तस्य अव्यक्ताम् तु ताम् वाचम् संश्रुत्य द्रौणिः अब्रवीत् आचार्य-घातिनाम् लोका न सन्ति कुल-पांसनैः तस्मात् शस्त्रेण निधनम् न त्वम् अर्हसि दुर्मते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अव्यक्ताम् अव्यक्त pos=a,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
संश्रुत्य संश्रु pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आचार्य आचार्य pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
कुल कुल pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s