Original

कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ ।असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥ २ ॥

Segmented

कच्चित् न वारितौ क्षुद्रै रक्षिभिः न उपलक्षितौ असह्यम् इति वा मत्वा न निवृत्तौ महा-रथा

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
वारितौ वारय् pos=va,g=m,c=1,n=d,f=part
क्षुद्रै क्षुद्र pos=a,g=m,c=3,n=p
रक्षिभिः रक्षिन् pos=a,g=m,c=3,n=p
pos=i
उपलक्षितौ उपलक्षय् pos=va,g=m,c=1,n=d,f=part
असह्यम् असह्य pos=a,g=n,c=1,n=s
इति इति pos=i
वा वा pos=i
मत्वा मन् pos=vi
pos=i
निवृत्तौ निवृत् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d