Original

तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ।आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ।त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥ १९ ॥

Segmented

तुद् नखैः तु स द्रौणिम् न अति व्यक्तम् उदाहरत् आचार्य-पुत्र शस्त्रेण जहि मा माचिरम् कृथाः

Analysis

Word Lemma Parse
तुद् तुद् pos=va,g=m,c=1,n=s,f=part
नखैः नख pos=n,g=m,c=3,n=p
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
उदाहरत् उदाहृ pos=v,p=3,n=s,l=lan
आचार्य आचार्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
जहि हा pos=v,p=2,n=s,l=lot
मा मद् pos=n,g=,c=2,n=s
माचिरम् माचिरम् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug