Original

तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः ।नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥ १८ ॥

Segmented

तम् आक्रम्य तदा राजन् कण्ठे च उरसि च उभयोः नदन्तम् विस्फुरन्तम् च पशुमारम् अमारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
pos=i
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
उभयोः उभय pos=a,g=n,c=7,n=d
नदन्तम् नद् pos=va,g=m,c=2,n=s,f=part
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
pos=i
पशुमारम् पशुमार pos=n,g=m,c=2,n=s
अमारयत् मारय् pos=v,p=3,n=s,l=lan