Original

स बलात्तेन निष्पिष्टः साध्वसेन च भारत ।निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥ १७ ॥

Segmented

स बलात् तेन निष्पिष्टः साध्वसेन च भारत निद्रया च एव पाञ्चाल्यो न अशकत् चेष्टितुम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
निष्पिष्टः निष्पिष् pos=va,g=m,c=1,n=s,f=part
साध्वसेन साध्वस pos=n,g=n,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निद्रया निद्रा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
चेष्टितुम् चेष्ट् pos=vi
तदा तदा pos=i