Original

तमुत्पतन्तं शयनादश्वत्थामा महाबलः ।केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥ १६ ॥

Segmented

तम् उत्पतन्तम् शयनाद् अश्वत्थामा महा-बलः केशेषु आलम्ब्य पाणिभ्याम् निष्पिपेष मही-तले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
शयनाद् शयन pos=n,g=n,c=5,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
केशेषु केश pos=n,g=m,c=7,n=p
आलम्ब्य आलम्ब् pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s