Original

पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः ।सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥ १५० ॥

Segmented

पाञ्चाला निहताः सर्वे द्रौपदेयाः च सर्वशः सोमका मत्स्य-शेषाः च सर्वे विनिहता मया

Analysis

Word Lemma Parse
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
सोमका सोमक pos=n,g=m,c=1,n=p
मत्स्य मत्स्य pos=n,comp=y
शेषाः शेष pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s