Original

स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः ।अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥ १५ ॥

Segmented

स बुद्ध्वा चरण-स्पर्शम् उत्थाय रण-दुर्मदः अभ्यजानद् अमेय-आत्मा द्रोणपुत्रम् महा-रथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बुद्ध्वा बुध् pos=vi
चरण चरण pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
उत्थाय उत्था pos=vi
रण रण pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
अभ्यजानद् अभिज्ञा pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s