Original

पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः ।इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ॥ १४९ ॥

Segmented

पर्यष्वजत् ततो द्रौणि ताभ्याम् च प्रतिनन्दितः इदम् हर्षात् च सु महत् आददे वाक्यम् उत्तमम्

Analysis

Word Lemma Parse
पर्यष्वजत् परिष्वज् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
प्रतिनन्दितः प्रतिनन्द् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s