Original

एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ।ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ।दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥ १४८ ॥

Segmented

एतद् ईदृशकम् वृत्तम् राजन् सुप्त-जने विभो ततो जन-क्षयम् कृत्वा पाण्डवानाम् महा-अत्ययम् दिष्ट्या दिष्ट्या इति च अन्योन्यम् समेत्य ऊचुः महा-रथाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
ईदृशकम् ईदृशक pos=a,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सुप्त स्वप् pos=va,comp=y,f=part
जने जन pos=n,g=m,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
ततो ततस् pos=i
जन जन pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p