Original

सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् ।न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ॥ १४७ ॥

Segmented

सात्यकि च अपि कर्म इदम् द्रोणपुत्रेण साधितम् न हि तेषाम् समक्षम् तान् हन्याद् अपि मरुत्पतिः

Analysis

Word Lemma Parse
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
साधितम् साधय् pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
मरुत्पतिः मरुत्पति pos=n,g=m,c=1,n=s