Original

संजय उवाच ।तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन ।असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ॥ १४६ ॥

Segmented

संजय उवाच तेषाम् नूनम् भयात् न असौ कृतवान् कुरु-नन्दन असांनिध्यात् हि पार्थानाम् केशवस्य च धीमतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
नूनम् नूनम् pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
असांनिध्यात् असांनिध्य pos=n,g=n,c=5,n=s
हि हि pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s