Original

अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ ।द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ॥ १४५ ॥

Segmented

अथ कस्मात् हते क्षत्रे कर्म इदम् कृतवान् असौ द्रोणपुत्रो महा-इष्वासः तत् मे शंसितुम् अर्हसि

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्मात् कस्मात् pos=i
हते हन् pos=va,g=n,c=7,n=s,f=part
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat