Original

धृतराष्ट्र उवाच ।प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः ।नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥ १४४ ॥

Segmented

धृतराष्ट्र उवाच प्राग् एव सु महत् कर्म द्रौणिः एतत् महा-रथः न अकरोत् ईदृशम् कस्मात् मद्-पुत्र-विजये धृतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राग् प्राक् pos=i
एव एव pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
कस्मात् कस्मात् pos=i
मद् मद् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part