Original

असंशयं हि कालस्य पर्यायो दुरतिक्रमः ।तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ॥ १४३ ॥

Segmented

असंशयम् हि कालस्य पर्यायो दुरतिक्रमः तादृशा निहता यत्र कृत्वा नः जन-क्षयम्

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
हि हि pos=i
कालस्य काल pos=n,g=m,c=6,n=s
पर्यायो पर्याय pos=n,g=m,c=1,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s
तादृशा तादृश pos=a,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
कृत्वा कृ pos=vi
नः मद् pos=n,g=,c=6,n=p
जन जन pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s