Original

एवंविधा हि सा रात्रिः सोमकानां जनक्षये ।प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥ १४२ ॥

Segmented

एवंविधा हि सा रात्रिः सोमकानाम् जन-क्षये प्रसुप्तानाम् प्रमत्तानाम् आसीत् सु भृश-दारुणा

Analysis

Word Lemma Parse
एवंविधा एवंविध pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
प्रसुप्तानाम् प्रस्वप् pos=va,g=m,c=6,n=p,f=part
प्रमत्तानाम् प्रमद् pos=va,g=m,c=6,n=p,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
भृश भृश pos=a,comp=y
दारुणा दारुण pos=a,g=f,c=1,n=s