Original

तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा ।पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ।प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ॥ १४१ ॥

Segmented

तौ अपि आचख्यतुः तस्मै प्रियम् प्रिय-करौ तदा पाञ्चालान् सृञ्जयान् च एव विनिकृत्तान् सहस्रशः प्रीत्या च उच्चैस् उदक्रोशन् तथा एव अस्फोटयन् तलान्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
आचख्यतुः आख्या pos=v,p=3,n=d,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
करौ कर pos=a,g=m,c=1,n=d
तदा तदा pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विनिकृत्तान् विनिकृत् pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
उच्चैस् उच्चैस् pos=i
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
अस्फोटयन् स्फोटय् pos=v,p=3,n=p,l=lan
तलान् तल pos=n,g=m,c=2,n=p