Original

निष्क्रम्य शिबिरात्तस्मात्ताभ्यां संगम्य वीर्यवान् ।आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥ १४० ॥

Segmented

निष्क्रम्य शिबिरात् तस्मात् ताभ्याम् संगम्य वीर्यवान् आचख्यौ कर्म तत् सर्वम् हृष्टः संहर्षयन् विभो

Analysis

Word Lemma Parse
निष्क्रम्य निष्क्रम् pos=vi
शिबिरात् शिबिर pos=n,g=n,c=5,n=s
तस्मात् तस्मात् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
संगम्य संगम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s