Original

तं शयानं महात्मानं विस्रब्धमकुतोभयम् ।प्राबोधयत पादेन शयनस्थं महीपते ॥ १४ ॥

Segmented

तम् शयानम् महात्मानम् विस्रब्धम् अकुतोभयम् प्राबोधयत पादेन शयन-स्थम् महीपते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विस्रब्धम् विश्रम्भ् pos=va,g=m,c=2,n=s,f=part
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
प्राबोधयत प्रबोधय् pos=v,p=3,n=s,l=lan
पादेन पाद pos=n,g=m,c=3,n=s
शयन शयन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s