Original

यथैव संसुप्तजने शिबिरे प्राविशन्निशि ।तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥ १३९ ॥

Segmented

यथा एव संस्वप्-जने शिबिरे प्राविशत् निशि तथा एव हत्वा निःशब्दे निश्चक्राम नर-ऋषभः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
संस्वप् संस्वप् pos=va,comp=y,f=part
जने जन pos=n,g=n,c=7,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
निशि निश् pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
हत्वा हन् pos=vi
निःशब्दे निःशब्द pos=a,g=n,c=7,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s