Original

यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो ।दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ॥ १३८ ॥

Segmented

यथाप्रतिज्ञम् तत् कर्म कृत्वा द्रौणायनिः प्रभो दुर्गमाम् पदवीम् कृत्वा पितुः आसीद् गत-ज्वरः

Analysis

Word Lemma Parse
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
द्रौणायनिः द्रौणायनि pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s