Original

स निःशेषानरीन्कृत्वा विरराज जनक्षये ।युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ १३७ ॥

Segmented

स निःशेषान् अरीन् कृत्वा विरराज जन-क्षये युग-अन्ते सर्व-भूतानि भस्म कृत्वा इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निःशेषान् निःशेष pos=a,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
विरराज विराज् pos=v,p=3,n=s,l=lit
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s