Original

प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः ।नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ।पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥ १३६ ॥

Segmented

प्रत्यूष-काले शिबिरात् प्रतिगन्तुम् इयेष सः नृ-शोणित-अवसिक्तस्य द्रौणेः आसीद् असि-त्सरुः पाणिना सह संश्लिष्ट एकीभूत इव प्रभो

Analysis

Word Lemma Parse
प्रत्यूष प्रत्यूष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
शिबिरात् शिबिर pos=n,g=n,c=5,n=s
प्रतिगन्तुम् प्रतिगम् pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
नृ नृ pos=n,comp=y
शोणित शोणित pos=n,comp=y
अवसिक्तस्य अवसिच् pos=va,g=m,c=6,n=s,f=part
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असि असि pos=n,comp=y
त्सरुः त्सरु pos=n,g=m,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
सह सह pos=i
संश्लिष्ट संश्लिष् pos=va,g=m,c=1,n=s,f=part
एकीभूत एकीभू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s