Original

अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च ।रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥ १३४ ॥

Segmented

अयुतानि च तत्र आसन् प्रयुतानि अर्बुदानि च रक्षसाम् घोर-रूपाणाम् महताम् क्रूर-कर्मणाम्

Analysis

Word Lemma Parse
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
घोर घोर pos=a,comp=y
रूपाणाम् रूप pos=n,g=n,c=6,n=p
महताम् महत् pos=a,g=n,c=6,n=p
क्रूर क्रूर pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p