Original

वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः ।नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ॥ १३३ ॥

Segmented

वसाम् च अपि अपरे पीत्वा पर्यधावन् विकुक्षिलाः नाना वक्त्राः तथा रौद्राः क्रव्यादाः पिशित-आशिनः

Analysis

Word Lemma Parse
वसाम् वसा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पीत्वा पा pos=vi
पर्यधावन् परिधाव् pos=v,p=3,n=p,l=lan
विकुक्षिलाः विकुक्षिल pos=a,g=m,c=1,n=p
नाना नाना pos=i
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
रौद्राः रौद्र pos=a,g=m,c=1,n=p
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
पिशित पिशित pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p