Original

पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे ।इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥ १३१ ॥

Segmented

पीत्वा च शोणितम् हृष्टाः प्रानृत्यन् गणशो ऽपरे इदम् वरम् इदम् मेध्यम् इदम् स्वादु इति च अब्रुवन्

Analysis

Word Lemma Parse
पीत्वा पा pos=vi
pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रानृत्यन् प्रनृत् pos=v,p=3,n=p,l=lan
गणशो गणशस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मेध्यम् मेध्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan