Original

क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते ।माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥ १३ ॥

Segmented

क्षौम-अवदाते महति स्पृध्-आस्तरण-संवृते माल्य-प्रवर-संयुक्ते धूपैः चूर्णैः च वासिते

Analysis

Word Lemma Parse
क्षौम क्षौम pos=a,comp=y
अवदाते अवदात pos=a,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
स्पृध् स्पृध् pos=va,comp=y,f=krtya
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
माल्य माल्य pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
संयुक्ते संयुज् pos=va,g=n,c=7,n=s,f=part
धूपैः धूप pos=n,g=m,c=3,n=p
चूर्णैः चूर्ण pos=n,g=n,c=3,n=p
pos=i
वासिते वासय् pos=va,g=n,c=7,n=s,f=part