Original

पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः ।घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ॥ १२९ ॥

Segmented

पश्चाद् अङ्गुलयो रूक्षा विरूपा भैरव-स्वनाः घट-जानवः अति ह्रस्वाः च नील-कण्ठाः विभीषणाः

Analysis

Word Lemma Parse
पश्चाद् पश्चात् pos=i
अङ्गुलयो अङ्गुलि pos=n,g=m,c=1,n=p
रूक्षा रूक्ष pos=a,g=m,c=1,n=p
विरूपा विरूप pos=a,g=m,c=1,n=p
भैरव भैरव pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
घट घट pos=n,comp=y
जानवः जानु pos=n,g=m,c=1,n=p
अति अति pos=i
ह्रस्वाः ह्रस्व pos=a,g=m,c=1,n=p
pos=i
नील नील pos=a,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
विभीषणाः विभीषण pos=a,g=m,c=1,n=p