Original

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः ।जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ॥ १२८ ॥

Segmented

करालाः पिङ्गला रौद्राः शैल-दन्ताः रजस्वलाः जटिला दीर्घ-सक्थाः च पञ्च-पादाः महा-उदराः

Analysis

Word Lemma Parse
करालाः कराल pos=a,g=f,c=1,n=p
पिङ्गला पिङ्गल pos=a,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
शैल शैल pos=n,comp=y
दन्ताः दन्त pos=n,g=m,c=1,n=p
रजस्वलाः रजस्वल pos=a,g=m,c=1,n=p
जटिला जटिल pos=a,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
सक्थाः सक्थ pos=n,g=m,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उदराः उदर pos=n,g=m,c=1,n=p