Original

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः ।खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥ १२७ ॥

Segmented

तत्र अदृश्यन्त रक्षांसि पिशाचाः च पृथग्विधाः खादन्तो नर-मांसानि पिबन्तः शोणितानि च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
खादन्तो खाद् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
शोणितानि शोणित pos=n,g=n,c=2,n=p
pos=i