Original

निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी ।आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥ १२६ ॥

Segmented

निशा-चराणाम् सत्त्वानाम् स रात्रिः हर्ष-वर्धिन् आसीत् नर-गज-अश्वानाम् रौद्री क्षय-करी भृशम्

Analysis

Word Lemma Parse
निशा निशा pos=n,comp=y
चराणाम् चर pos=a,g=m,c=6,n=p
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
हर्ष हर्ष pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
गज गज pos=n,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
रौद्री रौद्र pos=a,g=f,c=1,n=s
क्षय क्षय pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
भृशम् भृशम् pos=i