Original

तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् ।गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥ १२५ ॥

Segmented

तस्या रजन्याः तु अर्धेन पाण्डवानाम् महद् बलम् गमयामास राज-इन्द्र द्रौणिः यम-निवेशनम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
रजन्याः रजनी pos=n,g=f,c=6,n=s
तु तु pos=i
अर्धेन अर्ध pos=n,g=n,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
गमयामास गमय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s