Original

दह्यमाना हुताशेन वध्यमानाश्च तेन ते ।परस्परं तदा योधा अनयन्यमसादनम् ॥ १२४ ॥

Segmented

दह्यमाना हुताशेन वध्यमानाः च तेन ते परस्परम् तदा योधा अनयन् यम-सादनम्

Analysis

Word Lemma Parse
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
हुताशेन हुताश pos=n,g=m,c=3,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तदा तदा pos=i
योधा योध pos=n,g=m,c=1,n=p
अनयन् नी pos=v,p=3,n=p,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s