Original

अन्योन्यं संपरिष्वज्य शयानान्द्रवतोऽपरान् ।संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥ १२३ ॥

Segmented

अन्योन्यम् सम्परिष्वज्य शयानान् द्रवतो ऽपरान् संलीनान् युध्यमानान् च सर्वान् द्रौणिः अपोथयत्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
शयानान् शी pos=va,g=m,c=2,n=p,f=part
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
ऽपरान् अपर pos=n,g=m,c=2,n=p
संलीनान् संली pos=va,g=m,c=2,n=p,f=part
युध्यमानान् युध् pos=va,g=m,c=2,n=p,f=part
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan