Original

संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः ।न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥ १२२ ॥

Segmented

संवेष्टमानान् उद्विग्नान् निरुत्साहान् सहस्रशः न्यपातयत् नरान् क्रुद्धः पशून् पशुपतिः यथा

Analysis

Word Lemma Parse
संवेष्टमानान् संवेष्ट् pos=va,g=m,c=2,n=p,f=part
उद्विग्नान् उद्विज् pos=va,g=m,c=2,n=p,f=part
निरुत्साहान् निरुत्साह pos=a,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
नरान् नर pos=n,g=m,c=2,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पशून् पशु pos=n,g=m,c=2,n=p
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
यथा यथा pos=i