Original

शोणितव्यतिषिक्तायां वसुधायां च भूमिप ।तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥ १२१ ॥

Segmented

शोणित-व्यतिषिक्तायाम् वसुधायाम् च भूमिप तद् रजः तुमुलम् घोरम् क्षणेन अन्तरधीयत

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
व्यतिषिक्तायाम् व्यतिसिच् pos=va,g=f,c=7,n=s,f=part
वसुधायाम् वसुधा pos=n,g=f,c=7,n=s
pos=i
भूमिप भूमिप pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan