Original

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत ।पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥ १२ ॥

Segmented

अथ प्रविश्य तद् वेश्म धृष्टद्युम्नस्य भारत पाञ्चाल्यम् शयने द्रौणिः अपश्यत् सुप्तम् अन्तिकात्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रविश्य प्रविश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
शयने शयन pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s