Original

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः ।इति लालप्यमानाः स्म शेरते बहवो जनाः ॥ ११९ ॥

Segmented

तद् इदम् नः कृतम् घोरम् रक्षोभिः क्रूर-कर्मभिः इति लालप्यमानाः स्म शेरते बहवो जनाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
क्रूर क्रूर pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
इति इति pos=i
लालप्यमानाः लालप्य् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
शेरते शी pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p