Original

ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः ।न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ।धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः ॥ ११८ ॥

Segmented

ब्रह्मण्यः सत्य-वाच् दान्तः सर्व-भूत-अनुकम्पकः न च सुप्तम् प्रमत्तम् वा न्यस्त-शस्त्रम् कृताञ्जलिम् धावन्तम् मुक्तकेशम् वा हन्ति पार्थो धनंजयः

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s
pos=i
pos=i
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
मुक्तकेशम् मुक्तकेश pos=a,g=m,c=2,n=s
वा वा pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s