Original

न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः ।शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ॥ ११७ ॥

Segmented

न देव-असुर-गन्धर्वैः न यक्षैः न च राक्षसैः शक्यो विजेतुम् कौन्तेयो गोप्ता यस्य जनार्दनः

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
यक्षैः यक्ष pos=n,g=m,c=3,n=p
pos=i
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
शक्यो शक्य pos=a,g=m,c=1,n=s
विजेतुम् विजि pos=vi
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s