Original

मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः ।केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ॥ ११५ ॥

Segmented

मातॄः अन्ये पितॄन् अन्ये भ्रातॄन् अन्ये विचुक्रुशुः केचिद् ऊचुः न तत् क्रुद्धैः धार्तराष्ट्रैः कृतम् रणे

Analysis

Word Lemma Parse
मातॄः मातृ pos=n,g=f,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s