Original

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे ।क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन्भुवि ॥ ११४ ॥

Segmented

यक्ष-रक्षः-समाकीर्णे रथ-अश्व-द्विप-दारुणे क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन् भुवि

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
समाकीर्णे समाकृ pos=va,g=n,c=7,n=s,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
दारुणे दारुण pos=a,g=n,c=7,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
संछिन्नाः संछिद् pos=va,g=m,c=1,n=p,f=part
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s